Declension table of nirvapaṇa

Deva

MasculineSingularDualPlural
Nominativenirvapaṇaḥ nirvapaṇau nirvapaṇāḥ
Vocativenirvapaṇa nirvapaṇau nirvapaṇāḥ
Accusativenirvapaṇam nirvapaṇau nirvapaṇān
Instrumentalnirvapaṇena nirvapaṇābhyām nirvapaṇaiḥ nirvapaṇebhiḥ
Dativenirvapaṇāya nirvapaṇābhyām nirvapaṇebhyaḥ
Ablativenirvapaṇāt nirvapaṇābhyām nirvapaṇebhyaḥ
Genitivenirvapaṇasya nirvapaṇayoḥ nirvapaṇānām
Locativenirvapaṇe nirvapaṇayoḥ nirvapaṇeṣu

Compound nirvapaṇa -

Adverb -nirvapaṇam -nirvapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria