Declension table of nirvacanīya

Deva

MasculineSingularDualPlural
Nominativenirvacanīyaḥ nirvacanīyau nirvacanīyāḥ
Vocativenirvacanīya nirvacanīyau nirvacanīyāḥ
Accusativenirvacanīyam nirvacanīyau nirvacanīyān
Instrumentalnirvacanīyena nirvacanīyābhyām nirvacanīyaiḥ nirvacanīyebhiḥ
Dativenirvacanīyāya nirvacanīyābhyām nirvacanīyebhyaḥ
Ablativenirvacanīyāt nirvacanīyābhyām nirvacanīyebhyaḥ
Genitivenirvacanīyasya nirvacanīyayoḥ nirvacanīyānām
Locativenirvacanīye nirvacanīyayoḥ nirvacanīyeṣu

Compound nirvacanīya -

Adverb -nirvacanīyam -nirvacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria