Declension table of nirvāpa

Deva

MasculineSingularDualPlural
Nominativenirvāpaḥ nirvāpau nirvāpāḥ
Vocativenirvāpa nirvāpau nirvāpāḥ
Accusativenirvāpam nirvāpau nirvāpān
Instrumentalnirvāpeṇa nirvāpābhyām nirvāpaiḥ nirvāpebhiḥ
Dativenirvāpāya nirvāpābhyām nirvāpebhyaḥ
Ablativenirvāpāt nirvāpābhyām nirvāpebhyaḥ
Genitivenirvāpasya nirvāpayoḥ nirvāpāṇām
Locativenirvāpe nirvāpayoḥ nirvāpeṣu

Compound nirvāpa -

Adverb -nirvāpam -nirvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria