Declension table of nirvāhikā

Deva

FeminineSingularDualPlural
Nominativenirvāhikā nirvāhike nirvāhikāḥ
Vocativenirvāhike nirvāhike nirvāhikāḥ
Accusativenirvāhikām nirvāhike nirvāhikāḥ
Instrumentalnirvāhikayā nirvāhikābhyām nirvāhikābhiḥ
Dativenirvāhikāyai nirvāhikābhyām nirvāhikābhyaḥ
Ablativenirvāhikāyāḥ nirvāhikābhyām nirvāhikābhyaḥ
Genitivenirvāhikāyāḥ nirvāhikayoḥ nirvāhikāṇām
Locativenirvāhikāyām nirvāhikayoḥ nirvāhikāsu

Adverb -nirvāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria