Declension table of nirvāhaka

Deva

NeuterSingularDualPlural
Nominativenirvāhakam nirvāhake nirvāhakāṇi
Vocativenirvāhaka nirvāhake nirvāhakāṇi
Accusativenirvāhakam nirvāhake nirvāhakāṇi
Instrumentalnirvāhakeṇa nirvāhakābhyām nirvāhakaiḥ
Dativenirvāhakāya nirvāhakābhyām nirvāhakebhyaḥ
Ablativenirvāhakāt nirvāhakābhyām nirvāhakebhyaḥ
Genitivenirvāhakasya nirvāhakayoḥ nirvāhakāṇām
Locativenirvāhake nirvāhakayoḥ nirvāhakeṣu

Compound nirvāhaka -

Adverb -nirvāhakam -nirvāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria