Declension table of nirvāṇasūtra

Deva

NeuterSingularDualPlural
Nominativenirvāṇasūtram nirvāṇasūtre nirvāṇasūtrāṇi
Vocativenirvāṇasūtra nirvāṇasūtre nirvāṇasūtrāṇi
Accusativenirvāṇasūtram nirvāṇasūtre nirvāṇasūtrāṇi
Instrumentalnirvāṇasūtreṇa nirvāṇasūtrābhyām nirvāṇasūtraiḥ
Dativenirvāṇasūtrāya nirvāṇasūtrābhyām nirvāṇasūtrebhyaḥ
Ablativenirvāṇasūtrāt nirvāṇasūtrābhyām nirvāṇasūtrebhyaḥ
Genitivenirvāṇasūtrasya nirvāṇasūtrayoḥ nirvāṇasūtrāṇām
Locativenirvāṇasūtre nirvāṇasūtrayoḥ nirvāṇasūtreṣu

Compound nirvāṇasūtra -

Adverb -nirvāṇasūtram -nirvāṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria