Declension table of ?nirvāṇamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativenirvāṇamaṇḍapaḥ nirvāṇamaṇḍapau nirvāṇamaṇḍapāḥ
Vocativenirvāṇamaṇḍapa nirvāṇamaṇḍapau nirvāṇamaṇḍapāḥ
Accusativenirvāṇamaṇḍapam nirvāṇamaṇḍapau nirvāṇamaṇḍapān
Instrumentalnirvāṇamaṇḍapena nirvāṇamaṇḍapābhyām nirvāṇamaṇḍapaiḥ nirvāṇamaṇḍapebhiḥ
Dativenirvāṇamaṇḍapāya nirvāṇamaṇḍapābhyām nirvāṇamaṇḍapebhyaḥ
Ablativenirvāṇamaṇḍapāt nirvāṇamaṇḍapābhyām nirvāṇamaṇḍapebhyaḥ
Genitivenirvāṇamaṇḍapasya nirvāṇamaṇḍapayoḥ nirvāṇamaṇḍapānām
Locativenirvāṇamaṇḍape nirvāṇamaṇḍapayoḥ nirvāṇamaṇḍapeṣu

Compound nirvāṇamaṇḍapa -

Adverb -nirvāṇamaṇḍapam -nirvāṇamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria