सुबन्तावली ?निर्वाणमण्डप

Roma

पुमान्एकद्विबहु
प्रथमानिर्वाणमण्डपः निर्वाणमण्डपौ निर्वाणमण्डपाः
सम्बोधनम्निर्वाणमण्डप निर्वाणमण्डपौ निर्वाणमण्डपाः
द्वितीयानिर्वाणमण्डपम् निर्वाणमण्डपौ निर्वाणमण्डपान्
तृतीयानिर्वाणमण्डपेन निर्वाणमण्डपाभ्याम् निर्वाणमण्डपैः निर्वाणमण्डपेभिः
चतुर्थीनिर्वाणमण्डपाय निर्वाणमण्डपाभ्याम् निर्वाणमण्डपेभ्यः
पञ्चमीनिर्वाणमण्डपात् निर्वाणमण्डपाभ्याम् निर्वाणमण्डपेभ्यः
षष्ठीनिर्वाणमण्डपस्य निर्वाणमण्डपयोः निर्वाणमण्डपानाम्
सप्तमीनिर्वाणमण्डपे निर्वाणमण्डपयोः निर्वाणमण्डपेषु

समास निर्वाणमण्डप

अव्यय ॰निर्वाणमण्डपम् ॰निर्वाणमण्डपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria