Declension table of nirvāṇadaśaka

Deva

NeuterSingularDualPlural
Nominativenirvāṇadaśakam nirvāṇadaśake nirvāṇadaśakāni
Vocativenirvāṇadaśaka nirvāṇadaśake nirvāṇadaśakāni
Accusativenirvāṇadaśakam nirvāṇadaśake nirvāṇadaśakāni
Instrumentalnirvāṇadaśakena nirvāṇadaśakābhyām nirvāṇadaśakaiḥ
Dativenirvāṇadaśakāya nirvāṇadaśakābhyām nirvāṇadaśakebhyaḥ
Ablativenirvāṇadaśakāt nirvāṇadaśakābhyām nirvāṇadaśakebhyaḥ
Genitivenirvāṇadaśakasya nirvāṇadaśakayoḥ nirvāṇadaśakānām
Locativenirvāṇadaśake nirvāṇadaśakayoḥ nirvāṇadaśakeṣu

Compound nirvāṇadaśaka -

Adverb -nirvāṇadaśakam -nirvāṇadaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria