Declension table of ?nirvāṇabhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativenirvāṇabhūyiṣṭhā nirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhāḥ
Vocativenirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhāḥ
Accusativenirvāṇabhūyiṣṭhām nirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhāḥ
Instrumentalnirvāṇabhūyiṣṭhayā nirvāṇabhūyiṣṭhābhyām nirvāṇabhūyiṣṭhābhiḥ
Dativenirvāṇabhūyiṣṭhāyai nirvāṇabhūyiṣṭhābhyām nirvāṇabhūyiṣṭhābhyaḥ
Ablativenirvāṇabhūyiṣṭhāyāḥ nirvāṇabhūyiṣṭhābhyām nirvāṇabhūyiṣṭhābhyaḥ
Genitivenirvāṇabhūyiṣṭhāyāḥ nirvāṇabhūyiṣṭhayoḥ nirvāṇabhūyiṣṭhānām
Locativenirvāṇabhūyiṣṭhāyām nirvāṇabhūyiṣṭhayoḥ nirvāṇabhūyiṣṭhāsu

Adverb -nirvāṇabhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria