सुबन्तावली ?निर्वाणभूयिष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमानिर्वाणभूयिष्ठा निर्वाणभूयिष्ठे निर्वाणभूयिष्ठाः
सम्बोधनम्निर्वाणभूयिष्ठे निर्वाणभूयिष्ठे निर्वाणभूयिष्ठाः
द्वितीयानिर्वाणभूयिष्ठाम् निर्वाणभूयिष्ठे निर्वाणभूयिष्ठाः
तृतीयानिर्वाणभूयिष्ठया निर्वाणभूयिष्ठाभ्याम् निर्वाणभूयिष्ठाभिः
चतुर्थीनिर्वाणभूयिष्ठायै निर्वाणभूयिष्ठाभ्याम् निर्वाणभूयिष्ठाभ्यः
पञ्चमीनिर्वाणभूयिष्ठायाः निर्वाणभूयिष्ठाभ्याम् निर्वाणभूयिष्ठाभ्यः
षष्ठीनिर्वाणभूयिष्ठायाः निर्वाणभूयिष्ठयोः निर्वाणभूयिष्ठानाम्
सप्तमीनिर्वाणभूयिष्ठायाम् निर्वाणभूयिष्ठयोः निर्वाणभूयिष्ठासु

अव्यय ॰निर्वाणभूयिष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria