Declension table of nirvāṇa

Deva

MasculineSingularDualPlural
Nominativenirvāṇaḥ nirvāṇau nirvāṇāḥ
Vocativenirvāṇa nirvāṇau nirvāṇāḥ
Accusativenirvāṇam nirvāṇau nirvāṇān
Instrumentalnirvāṇena nirvāṇābhyām nirvāṇaiḥ nirvāṇebhiḥ
Dativenirvāṇāya nirvāṇābhyām nirvāṇebhyaḥ
Ablativenirvāṇāt nirvāṇābhyām nirvāṇebhyaḥ
Genitivenirvāṇasya nirvāṇayoḥ nirvāṇānām
Locativenirvāṇe nirvāṇayoḥ nirvāṇeṣu

Compound nirvāṇa -

Adverb -nirvāṇam -nirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria