Declension table of nirvṛtta

Deva

MasculineSingularDualPlural
Nominativenirvṛttaḥ nirvṛttau nirvṛttāḥ
Vocativenirvṛtta nirvṛttau nirvṛttāḥ
Accusativenirvṛttam nirvṛttau nirvṛttān
Instrumentalnirvṛttena nirvṛttābhyām nirvṛttaiḥ nirvṛttebhiḥ
Dativenirvṛttāya nirvṛttābhyām nirvṛttebhyaḥ
Ablativenirvṛttāt nirvṛttābhyām nirvṛttebhyaḥ
Genitivenirvṛttasya nirvṛttayoḥ nirvṛttānām
Locativenirvṛtte nirvṛttayoḥ nirvṛtteṣu

Compound nirvṛtta -

Adverb -nirvṛttam -nirvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria