Declension table of nirvṛta

Deva

NeuterSingularDualPlural
Nominativenirvṛtam nirvṛte nirvṛtāni
Vocativenirvṛta nirvṛte nirvṛtāni
Accusativenirvṛtam nirvṛte nirvṛtāni
Instrumentalnirvṛtena nirvṛtābhyām nirvṛtaiḥ
Dativenirvṛtāya nirvṛtābhyām nirvṛtebhyaḥ
Ablativenirvṛtāt nirvṛtābhyām nirvṛtebhyaḥ
Genitivenirvṛtasya nirvṛtayoḥ nirvṛtānām
Locativenirvṛte nirvṛtayoḥ nirvṛteṣu

Compound nirvṛta -

Adverb -nirvṛtam -nirvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria