Declension table of ?nirucchvāsanipīḍitā

Deva

FeminineSingularDualPlural
Nominativenirucchvāsanipīḍitā nirucchvāsanipīḍite nirucchvāsanipīḍitāḥ
Vocativenirucchvāsanipīḍite nirucchvāsanipīḍite nirucchvāsanipīḍitāḥ
Accusativenirucchvāsanipīḍitām nirucchvāsanipīḍite nirucchvāsanipīḍitāḥ
Instrumentalnirucchvāsanipīḍitayā nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitābhiḥ
Dativenirucchvāsanipīḍitāyai nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitābhyaḥ
Ablativenirucchvāsanipīḍitāyāḥ nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitābhyaḥ
Genitivenirucchvāsanipīḍitāyāḥ nirucchvāsanipīḍitayoḥ nirucchvāsanipīḍitānām
Locativenirucchvāsanipīḍitāyām nirucchvāsanipīḍitayoḥ nirucchvāsanipīḍitāsu

Adverb -nirucchvāsanipīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria