सुबन्तावली ?निरुच्छ्वासनिपीडिता

Roma

स्त्रीएकद्विबहु
प्रथमानिरुच्छ्वासनिपीडिता निरुच्छ्वासनिपीडिते निरुच्छ्वासनिपीडिताः
सम्बोधनम्निरुच्छ्वासनिपीडिते निरुच्छ्वासनिपीडिते निरुच्छ्वासनिपीडिताः
द्वितीयानिरुच्छ्वासनिपीडिताम् निरुच्छ्वासनिपीडिते निरुच्छ्वासनिपीडिताः
तृतीयानिरुच्छ्वासनिपीडितया निरुच्छ्वासनिपीडिताभ्याम् निरुच्छ्वासनिपीडिताभिः
चतुर्थीनिरुच्छ्वासनिपीडितायै निरुच्छ्वासनिपीडिताभ्याम् निरुच्छ्वासनिपीडिताभ्यः
पञ्चमीनिरुच्छ्वासनिपीडितायाः निरुच्छ्वासनिपीडिताभ्याम् निरुच्छ्वासनिपीडिताभ्यः
षष्ठीनिरुच्छ्वासनिपीडितायाः निरुच्छ्वासनिपीडितयोः निरुच्छ्वासनिपीडितानाम्
सप्तमीनिरुच्छ्वासनिपीडितायाम् निरुच्छ्वासनिपीडितयोः निरुच्छ्वासनिपीडितासु

अव्यय ॰निरुच्छ्वासनिपीडितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria