Declension table of ?nirmathadāru

Deva

NeuterSingularDualPlural
Nominativenirmathadāru nirmathadāruṇī nirmathadārūṇi
Vocativenirmathadāru nirmathadāruṇī nirmathadārūṇi
Accusativenirmathadāru nirmathadāruṇī nirmathadārūṇi
Instrumentalnirmathadāruṇā nirmathadārubhyām nirmathadārubhiḥ
Dativenirmathadāruṇe nirmathadārubhyām nirmathadārubhyaḥ
Ablativenirmathadāruṇaḥ nirmathadārubhyām nirmathadārubhyaḥ
Genitivenirmathadāruṇaḥ nirmathadāruṇoḥ nirmathadārūṇām
Locativenirmathadāruṇi nirmathadāruṇoḥ nirmathadāruṣu

Compound nirmathadāru -

Adverb -nirmathadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria