सुबन्तावली ?निर्मथदारु

Roma

नपुंसकम्एकद्विबहु
प्रथमानिर्मथदारु निर्मथदारुणी निर्मथदारूणि
सम्बोधनम्निर्मथदारु निर्मथदारुणी निर्मथदारूणि
द्वितीयानिर्मथदारु निर्मथदारुणी निर्मथदारूणि
तृतीयानिर्मथदारुणा निर्मथदारुभ्याम् निर्मथदारुभिः
चतुर्थीनिर्मथदारुणे निर्मथदारुभ्याम् निर्मथदारुभ्यः
पञ्चमीनिर्मथदारुणः निर्मथदारुभ्याम् निर्मथदारुभ्यः
षष्ठीनिर्मथदारुणः निर्मथदारुणोः निर्मथदारूणाम्
सप्तमीनिर्मथदारुणि निर्मथदारुणोः निर्मथदारुषु

समास निर्मथदारु

अव्यय ॰निर्मथदारु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria