Declension table of ?nirmāṇarataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmāṇarataḥ | nirmāṇaratau | nirmāṇaratāḥ |
Vocative | nirmāṇarata | nirmāṇaratau | nirmāṇaratāḥ |
Accusative | nirmāṇaratam | nirmāṇaratau | nirmāṇaratān |
Instrumental | nirmāṇaratena | nirmāṇaratābhyām | nirmāṇarataiḥ |
Dative | nirmāṇaratāya | nirmāṇaratābhyām | nirmāṇaratebhyaḥ |
Ablative | nirmāṇaratāt | nirmāṇaratābhyām | nirmāṇaratebhyaḥ |
Genitive | nirmāṇaratasya | nirmāṇaratayoḥ | nirmāṇaratānām |
Locative | nirmāṇarate | nirmāṇaratayoḥ | nirmāṇarateṣu |