Declension table of nirlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenirlakṣaṇam nirlakṣaṇe nirlakṣaṇāni
Vocativenirlakṣaṇa nirlakṣaṇe nirlakṣaṇāni
Accusativenirlakṣaṇam nirlakṣaṇe nirlakṣaṇāni
Instrumentalnirlakṣaṇena nirlakṣaṇābhyām nirlakṣaṇaiḥ
Dativenirlakṣaṇāya nirlakṣaṇābhyām nirlakṣaṇebhyaḥ
Ablativenirlakṣaṇāt nirlakṣaṇābhyām nirlakṣaṇebhyaḥ
Genitivenirlakṣaṇasya nirlakṣaṇayoḥ nirlakṣaṇānām
Locativenirlakṣaṇe nirlakṣaṇayoḥ nirlakṣaṇeṣu

Compound nirlakṣaṇa -

Adverb -nirlakṣaṇam -nirlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria