Declension table of ?nirjitendriyagrāmā

Deva

FeminineSingularDualPlural
Nominativenirjitendriyagrāmā nirjitendriyagrāme nirjitendriyagrāmāḥ
Vocativenirjitendriyagrāme nirjitendriyagrāme nirjitendriyagrāmāḥ
Accusativenirjitendriyagrāmām nirjitendriyagrāme nirjitendriyagrāmāḥ
Instrumentalnirjitendriyagrāmayā nirjitendriyagrāmābhyām nirjitendriyagrāmābhiḥ
Dativenirjitendriyagrāmāyai nirjitendriyagrāmābhyām nirjitendriyagrāmābhyaḥ
Ablativenirjitendriyagrāmāyāḥ nirjitendriyagrāmābhyām nirjitendriyagrāmābhyaḥ
Genitivenirjitendriyagrāmāyāḥ nirjitendriyagrāmayoḥ nirjitendriyagrāmāṇām
Locativenirjitendriyagrāmāyām nirjitendriyagrāmayoḥ nirjitendriyagrāmāsu

Adverb -nirjitendriyagrāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria