सुबन्तावली ?निर्जितेन्द्रियग्रामा

Roma

स्त्रीएकद्विबहु
प्रथमानिर्जितेन्द्रियग्रामा निर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामाः
सम्बोधनम्निर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामाः
द्वितीयानिर्जितेन्द्रियग्रामाम् निर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामाः
तृतीयानिर्जितेन्द्रियग्रामया निर्जितेन्द्रियग्रामाभ्याम् निर्जितेन्द्रियग्रामाभिः
चतुर्थीनिर्जितेन्द्रियग्रामायै निर्जितेन्द्रियग्रामाभ्याम् निर्जितेन्द्रियग्रामाभ्यः
पञ्चमीनिर्जितेन्द्रियग्रामायाः निर्जितेन्द्रियग्रामाभ्याम् निर्जितेन्द्रियग्रामाभ्यः
षष्ठीनिर्जितेन्द्रियग्रामायाः निर्जितेन्द्रियग्रामयोः निर्जितेन्द्रियग्रामाणाम्
सप्तमीनिर्जितेन्द्रियग्रामायाम् निर्जितेन्द्रियग्रामयोः निर्जितेन्द्रियग्रामासु

अव्यय ॰निर्जितेन्द्रियग्रामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria