Declension table of ?nirjitendriyagrāma

Deva

NeuterSingularDualPlural
Nominativenirjitendriyagrāmam nirjitendriyagrāme nirjitendriyagrāmāṇi
Vocativenirjitendriyagrāma nirjitendriyagrāme nirjitendriyagrāmāṇi
Accusativenirjitendriyagrāmam nirjitendriyagrāme nirjitendriyagrāmāṇi
Instrumentalnirjitendriyagrāmeṇa nirjitendriyagrāmābhyām nirjitendriyagrāmaiḥ
Dativenirjitendriyagrāmāya nirjitendriyagrāmābhyām nirjitendriyagrāmebhyaḥ
Ablativenirjitendriyagrāmāt nirjitendriyagrāmābhyām nirjitendriyagrāmebhyaḥ
Genitivenirjitendriyagrāmasya nirjitendriyagrāmayoḥ nirjitendriyagrāmāṇām
Locativenirjitendriyagrāme nirjitendriyagrāmayoḥ nirjitendriyagrāmeṣu

Compound nirjitendriyagrāma -

Adverb -nirjitendriyagrāmam -nirjitendriyagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria