सुबन्तावली ?निर्जितेन्द्रियग्राम

Roma

नपुंसकम्एकद्विबहु
प्रथमानिर्जितेन्द्रियग्रामम् निर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामाणि
सम्बोधनम्निर्जितेन्द्रियग्राम निर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामाणि
द्वितीयानिर्जितेन्द्रियग्रामम् निर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामाणि
तृतीयानिर्जितेन्द्रियग्रामेण निर्जितेन्द्रियग्रामाभ्याम् निर्जितेन्द्रियग्रामैः
चतुर्थीनिर्जितेन्द्रियग्रामाय निर्जितेन्द्रियग्रामाभ्याम् निर्जितेन्द्रियग्रामेभ्यः
पञ्चमीनिर्जितेन्द्रियग्रामात् निर्जितेन्द्रियग्रामाभ्याम् निर्जितेन्द्रियग्रामेभ्यः
षष्ठीनिर्जितेन्द्रियग्रामस्य निर्जितेन्द्रियग्रामयोः निर्जितेन्द्रियग्रामाणाम्
सप्तमीनिर्जितेन्द्रियग्रामे निर्जितेन्द्रियग्रामयोः निर्जितेन्द्रियग्रामेषु

समास निर्जितेन्द्रियग्राम

अव्यय ॰निर्जितेन्द्रियग्रामम् ॰निर्जितेन्द्रियग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria