Declension table of ?nirhartavya

Deva

MasculineSingularDualPlural
Nominativenirhartavyaḥ nirhartavyau nirhartavyāḥ
Vocativenirhartavya nirhartavyau nirhartavyāḥ
Accusativenirhartavyam nirhartavyau nirhartavyān
Instrumentalnirhartavyena nirhartavyābhyām nirhartavyaiḥ nirhartavyebhiḥ
Dativenirhartavyāya nirhartavyābhyām nirhartavyebhyaḥ
Ablativenirhartavyāt nirhartavyābhyām nirhartavyebhyaḥ
Genitivenirhartavyasya nirhartavyayoḥ nirhartavyānām
Locativenirhartavye nirhartavyayoḥ nirhartavyeṣu

Compound nirhartavya -

Adverb -nirhartavyam -nirhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria