सुबन्तावली ?निर्हर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्हर्तव्यः निर्हर्तव्यौ निर्हर्तव्याः
सम्बोधनम्निर्हर्तव्य निर्हर्तव्यौ निर्हर्तव्याः
द्वितीयानिर्हर्तव्यम् निर्हर्तव्यौ निर्हर्तव्यान्
तृतीयानिर्हर्तव्येन निर्हर्तव्याभ्याम् निर्हर्तव्यैः निर्हर्तव्येभिः
चतुर्थीनिर्हर्तव्याय निर्हर्तव्याभ्याम् निर्हर्तव्येभ्यः
पञ्चमीनिर्हर्तव्यात् निर्हर्तव्याभ्याम् निर्हर्तव्येभ्यः
षष्ठीनिर्हर्तव्यस्य निर्हर्तव्ययोः निर्हर्तव्यानाम्
सप्तमीनिर्हर्तव्ये निर्हर्तव्ययोः निर्हर्तव्येषु

समास निर्हर्तव्य

अव्यय ॰निर्हर्तव्यम् ॰निर्हर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria