Declension table of ?nirgrāhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirgrāhyaḥ | nirgrāhyau | nirgrāhyāḥ |
Vocative | nirgrāhya | nirgrāhyau | nirgrāhyāḥ |
Accusative | nirgrāhyam | nirgrāhyau | nirgrāhyān |
Instrumental | nirgrāhyeṇa | nirgrāhyābhyām | nirgrāhyaiḥ nirgrāhyebhiḥ |
Dative | nirgrāhyāya | nirgrāhyābhyām | nirgrāhyebhyaḥ |
Ablative | nirgrāhyāt | nirgrāhyābhyām | nirgrāhyebhyaḥ |
Genitive | nirgrāhyasya | nirgrāhyayoḥ | nirgrāhyāṇām |
Locative | nirgrāhye | nirgrāhyayoḥ | nirgrāhyeṣu |