सुबन्तावली ?निर्ग्राह्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्ग्राह्यः निर्ग्राह्यौ निर्ग्राह्याः
सम्बोधनम्निर्ग्राह्य निर्ग्राह्यौ निर्ग्राह्याः
द्वितीयानिर्ग्राह्यम् निर्ग्राह्यौ निर्ग्राह्यान्
तृतीयानिर्ग्राह्येण निर्ग्राह्याभ्याम् निर्ग्राह्यैः निर्ग्राह्येभिः
चतुर्थीनिर्ग्राह्याय निर्ग्राह्याभ्याम् निर्ग्राह्येभ्यः
पञ्चमीनिर्ग्राह्यात् निर्ग्राह्याभ्याम् निर्ग्राह्येभ्यः
षष्ठीनिर्ग्राह्यस्य निर्ग्राह्ययोः निर्ग्राह्याणाम्
सप्तमीनिर्ग्राह्ये निर्ग्राह्ययोः निर्ग्राह्येषु

समास निर्ग्राह्य

अव्यय ॰निर्ग्राह्यम् ॰निर्ग्राह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria