Declension table of ?nirdhāritavya

Deva

MasculineSingularDualPlural
Nominativenirdhāritavyaḥ nirdhāritavyau nirdhāritavyāḥ
Vocativenirdhāritavya nirdhāritavyau nirdhāritavyāḥ
Accusativenirdhāritavyam nirdhāritavyau nirdhāritavyān
Instrumentalnirdhāritavyena nirdhāritavyābhyām nirdhāritavyaiḥ
Dativenirdhāritavyāya nirdhāritavyābhyām nirdhāritavyebhyaḥ
Ablativenirdhāritavyāt nirdhāritavyābhyām nirdhāritavyebhyaḥ
Genitivenirdhāritavyasya nirdhāritavyayoḥ nirdhāritavyānām
Locativenirdhāritavye nirdhāritavyayoḥ nirdhāritavyeṣu

Compound nirdhāritavya -

Adverb -nirdhāritavyam -nirdhāritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria