सुबन्तावली ?निर्धारितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्धारितव्यः निर्धारितव्यौ निर्धारितव्याः
सम्बोधनम्निर्धारितव्य निर्धारितव्यौ निर्धारितव्याः
द्वितीयानिर्धारितव्यम् निर्धारितव्यौ निर्धारितव्यान्
तृतीयानिर्धारितव्येन निर्धारितव्याभ्याम् निर्धारितव्यैः निर्धारितव्येभिः
चतुर्थीनिर्धारितव्याय निर्धारितव्याभ्याम् निर्धारितव्येभ्यः
पञ्चमीनिर्धारितव्यात् निर्धारितव्याभ्याम् निर्धारितव्येभ्यः
षष्ठीनिर्धारितव्यस्य निर्धारितव्ययोः निर्धारितव्यानाम्
सप्तमीनिर्धारितव्ये निर्धारितव्ययोः निर्धारितव्येषु

समास निर्धारितव्य

अव्यय ॰निर्धारितव्यम् ॰निर्धारितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria