Declension table of ?niravadyavatā

Deva

FeminineSingularDualPlural
Nominativeniravadyavatā niravadyavate niravadyavatāḥ
Vocativeniravadyavate niravadyavate niravadyavatāḥ
Accusativeniravadyavatām niravadyavate niravadyavatāḥ
Instrumentalniravadyavatayā niravadyavatābhyām niravadyavatābhiḥ
Dativeniravadyavatāyai niravadyavatābhyām niravadyavatābhyaḥ
Ablativeniravadyavatāyāḥ niravadyavatābhyām niravadyavatābhyaḥ
Genitiveniravadyavatāyāḥ niravadyavatayoḥ niravadyavatānām
Locativeniravadyavatāyām niravadyavatayoḥ niravadyavatāsu

Adverb -niravadyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria