सुबन्तावली ?निरवद्यवता

Roma

स्त्रीएकद्विबहु
प्रथमानिरवद्यवता निरवद्यवते निरवद्यवताः
सम्बोधनम्निरवद्यवते निरवद्यवते निरवद्यवताः
द्वितीयानिरवद्यवताम् निरवद्यवते निरवद्यवताः
तृतीयानिरवद्यवतया निरवद्यवताभ्याम् निरवद्यवताभिः
चतुर्थीनिरवद्यवतायै निरवद्यवताभ्याम् निरवद्यवताभ्यः
पञ्चमीनिरवद्यवतायाः निरवद्यवताभ्याम् निरवद्यवताभ्यः
षष्ठीनिरवद्यवतायाः निरवद्यवतयोः निरवद्यवतानाम्
सप्तमीनिरवद्यवतायाम् निरवद्यवतयोः निरवद्यवतासु

अव्यय ॰निरवद्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria