Declension table of ?nirākariṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativenirākariṣṇu_ā nirākariṣṇu_e nirākariṣṇu_āḥ
Vocativenirākariṣṇu_e nirākariṣṇu_e nirākariṣṇu_āḥ
Accusativenirākariṣṇu_ām nirākariṣṇu_e nirākariṣṇu_āḥ
Instrumentalnirākariṣṇu_ayā nirākariṣṇu_ābhyām nirākariṣṇu_ābhiḥ
Dativenirākariṣṇu_āyai nirākariṣṇu_ābhyām nirākariṣṇu_ābhyaḥ
Ablativenirākariṣṇu_āyāḥ nirākariṣṇu_ābhyām nirākariṣṇu_ābhyaḥ
Genitivenirākariṣṇu_āyāḥ nirākariṣṇu_ayoḥ nirākariṣṇu_ānām
Locativenirākariṣṇu_āyām nirākariṣṇu_ayoḥ nirākariṣṇu_āsu

Adverb -nirākariṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria