सुबन्तावली ?निराकरिष्णु आ

Roma

स्त्रीएकद्विबहु
प्रथमानिराकरिष्णु आ निराकरिष्णु ए निराकरिष्णु आः
सम्बोधनम्निराकरिष्णु ए निराकरिष्णु ए निराकरिष्णु आः
द्वितीयानिराकरिष्णु आम् निराकरिष्णु ए निराकरिष्णु आः
तृतीयानिराकरिष्णु अया निराकरिष्णु आभ्याम् निराकरिष्णु आभिः
चतुर्थीनिराकरिष्णु आयै निराकरिष्णु आभ्याम् निराकरिष्णु आभ्यः
पञ्चमीनिराकरिष्णु आयाः निराकरिष्णु आभ्याम् निराकरिष्णु आभ्यः
षष्ठीनिराकरिष्णु आयाः निराकरिष्णु अयोः निराकरिष्णु आनाम्
सप्तमीनिराकरिष्णु आयाम् निराकरिष्णु अयोः निराकरिष्णु आसु

अव्यय ॰निराकरिष्णु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria