Declension table of ?nirṇayapāda

Deva

MasculineSingularDualPlural
Nominativenirṇayapādaḥ nirṇayapādau nirṇayapādāḥ
Vocativenirṇayapāda nirṇayapādau nirṇayapādāḥ
Accusativenirṇayapādam nirṇayapādau nirṇayapādān
Instrumentalnirṇayapādena nirṇayapādābhyām nirṇayapādaiḥ nirṇayapādebhiḥ
Dativenirṇayapādāya nirṇayapādābhyām nirṇayapādebhyaḥ
Ablativenirṇayapādāt nirṇayapādābhyām nirṇayapādebhyaḥ
Genitivenirṇayapādasya nirṇayapādayoḥ nirṇayapādānām
Locativenirṇayapāde nirṇayapādayoḥ nirṇayapādeṣu

Compound nirṇayapāda -

Adverb -nirṇayapādam -nirṇayapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria