सुबन्तावली ?निर्णयपाद

Roma

पुमान्एकद्विबहु
प्रथमानिर्णयपादः निर्णयपादौ निर्णयपादाः
सम्बोधनम्निर्णयपाद निर्णयपादौ निर्णयपादाः
द्वितीयानिर्णयपादम् निर्णयपादौ निर्णयपादान्
तृतीयानिर्णयपादेन निर्णयपादाभ्याम् निर्णयपादैः निर्णयपादेभिः
चतुर्थीनिर्णयपादाय निर्णयपादाभ्याम् निर्णयपादेभ्यः
पञ्चमीनिर्णयपादात् निर्णयपादाभ्याम् निर्णयपादेभ्यः
षष्ठीनिर्णयपादस्य निर्णयपादयोः निर्णयपादानाम्
सप्तमीनिर्णयपादे निर्णयपादयोः निर्णयपादेषु

समास निर्णयपाद

अव्यय ॰निर्णयपादम् ॰निर्णयपादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria