Declension table of ?nirṇayakaustubha

Deva

NeuterSingularDualPlural
Nominativenirṇayakaustubham nirṇayakaustubhe nirṇayakaustubhāni
Vocativenirṇayakaustubha nirṇayakaustubhe nirṇayakaustubhāni
Accusativenirṇayakaustubham nirṇayakaustubhe nirṇayakaustubhāni
Instrumentalnirṇayakaustubhena nirṇayakaustubhābhyām nirṇayakaustubhaiḥ
Dativenirṇayakaustubhāya nirṇayakaustubhābhyām nirṇayakaustubhebhyaḥ
Ablativenirṇayakaustubhāt nirṇayakaustubhābhyām nirṇayakaustubhebhyaḥ
Genitivenirṇayakaustubhasya nirṇayakaustubhayoḥ nirṇayakaustubhānām
Locativenirṇayakaustubhe nirṇayakaustubhayoḥ nirṇayakaustubheṣu

Compound nirṇayakaustubha -

Adverb -nirṇayakaustubham -nirṇayakaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria