सुबन्तावली ?निर्णयकौस्तुभ

Roma

नपुंसकम्एकद्विबहु
प्रथमानिर्णयकौस्तुभम् निर्णयकौस्तुभे निर्णयकौस्तुभानि
सम्बोधनम्निर्णयकौस्तुभ निर्णयकौस्तुभे निर्णयकौस्तुभानि
द्वितीयानिर्णयकौस्तुभम् निर्णयकौस्तुभे निर्णयकौस्तुभानि
तृतीयानिर्णयकौस्तुभेन निर्णयकौस्तुभाभ्याम् निर्णयकौस्तुभैः
चतुर्थीनिर्णयकौस्तुभाय निर्णयकौस्तुभाभ्याम् निर्णयकौस्तुभेभ्यः
पञ्चमीनिर्णयकौस्तुभात् निर्णयकौस्तुभाभ्याम् निर्णयकौस्तुभेभ्यः
षष्ठीनिर्णयकौस्तुभस्य निर्णयकौस्तुभयोः निर्णयकौस्तुभानाम्
सप्तमीनिर्णयकौस्तुभे निर्णयकौस्तुभयोः निर्णयकौस्तुभेषु

समास निर्णयकौस्तुभ

अव्यय ॰निर्णयकौस्तुभम् ॰निर्णयकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria