Declension table of ?nirṇara

Deva

MasculineSingularDualPlural
Nominativenirṇaraḥ nirṇarau nirṇarāḥ
Vocativenirṇara nirṇarau nirṇarāḥ
Accusativenirṇaram nirṇarau nirṇarān
Instrumentalnirṇareṇa nirṇarābhyām nirṇaraiḥ nirṇarebhiḥ
Dativenirṇarāya nirṇarābhyām nirṇarebhyaḥ
Ablativenirṇarāt nirṇarābhyām nirṇarebhyaḥ
Genitivenirṇarasya nirṇarayoḥ nirṇarāṇām
Locativenirṇare nirṇarayoḥ nirṇareṣu

Compound nirṇara -

Adverb -nirṇaram -nirṇarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria