सुबन्तावली ?निर्णर

Roma

पुमान्एकद्विबहु
प्रथमानिर्णरः निर्णरौ निर्णराः
सम्बोधनम्निर्णर निर्णरौ निर्णराः
द्वितीयानिर्णरम् निर्णरौ निर्णरान्
तृतीयानिर्णरेण निर्णराभ्याम् निर्णरैः निर्णरेभिः
चतुर्थीनिर्णराय निर्णराभ्याम् निर्णरेभ्यः
पञ्चमीनिर्णरात् निर्णराभ्याम् निर्णरेभ्यः
षष्ठीनिर्णरस्य निर्णरयोः निर्णराणाम्
सप्तमीनिर्णरे निर्णरयोः निर्णरेषु

समास निर्णर

अव्यय ॰निर्णरम् ॰निर्णरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria