Declension table of nipātana

Deva

NeuterSingularDualPlural
Nominativenipātanam nipātane nipātanāni
Vocativenipātana nipātane nipātanāni
Accusativenipātanam nipātane nipātanāni
Instrumentalnipātanena nipātanābhyām nipātanaiḥ
Dativenipātanāya nipātanābhyām nipātanebhyaḥ
Ablativenipātanāt nipātanābhyām nipātanebhyaḥ
Genitivenipātanasya nipātanayoḥ nipātanānām
Locativenipātane nipātanayoḥ nipātaneṣu

Compound nipātana -

Adverb -nipātanam -nipātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria