Declension table of ?ninditāśva

Deva

MasculineSingularDualPlural
Nominativeninditāśvaḥ ninditāśvau ninditāśvāḥ
Vocativeninditāśva ninditāśvau ninditāśvāḥ
Accusativeninditāśvam ninditāśvau ninditāśvān
Instrumentalninditāśvena ninditāśvābhyām ninditāśvaiḥ ninditāśvebhiḥ
Dativeninditāśvāya ninditāśvābhyām ninditāśvebhyaḥ
Ablativeninditāśvāt ninditāśvābhyām ninditāśvebhyaḥ
Genitiveninditāśvasya ninditāśvayoḥ ninditāśvānām
Locativeninditāśve ninditāśvayoḥ ninditāśveṣu

Compound ninditāśva -

Adverb -ninditāśvam -ninditāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria