सुबन्तावली ?निन्दिताश्व

Roma

पुमान्एकद्विबहु
प्रथमानिन्दिताश्वः निन्दिताश्वौ निन्दिताश्वाः
सम्बोधनम्निन्दिताश्व निन्दिताश्वौ निन्दिताश्वाः
द्वितीयानिन्दिताश्वम् निन्दिताश्वौ निन्दिताश्वान्
तृतीयानिन्दिताश्वेन निन्दिताश्वाभ्याम् निन्दिताश्वैः निन्दिताश्वेभिः
चतुर्थीनिन्दिताश्वाय निन्दिताश्वाभ्याम् निन्दिताश्वेभ्यः
पञ्चमीनिन्दिताश्वात् निन्दिताश्वाभ्याम् निन्दिताश्वेभ्यः
षष्ठीनिन्दिताश्वस्य निन्दिताश्वयोः निन्दिताश्वानाम्
सप्तमीनिन्दिताश्वे निन्दिताश्वयोः निन्दिताश्वेषु

समास निन्दिताश्व

अव्यय ॰निन्दिताश्वम् ॰निन्दिताश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria