Declension table of ?nimnalalāṭa

Deva

MasculineSingularDualPlural
Nominativenimnalalāṭaḥ nimnalalāṭau nimnalalāṭāḥ
Vocativenimnalalāṭa nimnalalāṭau nimnalalāṭāḥ
Accusativenimnalalāṭam nimnalalāṭau nimnalalāṭān
Instrumentalnimnalalāṭena nimnalalāṭābhyām nimnalalāṭaiḥ nimnalalāṭebhiḥ
Dativenimnalalāṭāya nimnalalāṭābhyām nimnalalāṭebhyaḥ
Ablativenimnalalāṭāt nimnalalāṭābhyām nimnalalāṭebhyaḥ
Genitivenimnalalāṭasya nimnalalāṭayoḥ nimnalalāṭānām
Locativenimnalalāṭe nimnalalāṭayoḥ nimnalalāṭeṣu

Compound nimnalalāṭa -

Adverb -nimnalalāṭam -nimnalalāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria