Declension table of ?nimnābhimukhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nimnābhimukhaḥ | nimnābhimukhau | nimnābhimukhāḥ |
Vocative | nimnābhimukha | nimnābhimukhau | nimnābhimukhāḥ |
Accusative | nimnābhimukham | nimnābhimukhau | nimnābhimukhān |
Instrumental | nimnābhimukhena | nimnābhimukhābhyām | nimnābhimukhaiḥ |
Dative | nimnābhimukhāya | nimnābhimukhābhyām | nimnābhimukhebhyaḥ |
Ablative | nimnābhimukhāt | nimnābhimukhābhyām | nimnābhimukhebhyaḥ |
Genitive | nimnābhimukhasya | nimnābhimukhayoḥ | nimnābhimukhānām |
Locative | nimnābhimukhe | nimnābhimukhayoḥ | nimnābhimukheṣu |