Declension table of ?nimnābhimukha

Deva

MasculineSingularDualPlural
Nominativenimnābhimukhaḥ nimnābhimukhau nimnābhimukhāḥ
Vocativenimnābhimukha nimnābhimukhau nimnābhimukhāḥ
Accusativenimnābhimukham nimnābhimukhau nimnābhimukhān
Instrumentalnimnābhimukhena nimnābhimukhābhyām nimnābhimukhaiḥ nimnābhimukhebhiḥ
Dativenimnābhimukhāya nimnābhimukhābhyām nimnābhimukhebhyaḥ
Ablativenimnābhimukhāt nimnābhimukhābhyām nimnābhimukhebhyaḥ
Genitivenimnābhimukhasya nimnābhimukhayoḥ nimnābhimukhānām
Locativenimnābhimukhe nimnābhimukhayoḥ nimnābhimukheṣu

Compound nimnābhimukha -

Adverb -nimnābhimukham -nimnābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria