Declension table of ?nimbūkaphalapānaka

Deva

NeuterSingularDualPlural
Nominativenimbūkaphalapānakam nimbūkaphalapānake nimbūkaphalapānakāni
Vocativenimbūkaphalapānaka nimbūkaphalapānake nimbūkaphalapānakāni
Accusativenimbūkaphalapānakam nimbūkaphalapānake nimbūkaphalapānakāni
Instrumentalnimbūkaphalapānakena nimbūkaphalapānakābhyām nimbūkaphalapānakaiḥ
Dativenimbūkaphalapānakāya nimbūkaphalapānakābhyām nimbūkaphalapānakebhyaḥ
Ablativenimbūkaphalapānakāt nimbūkaphalapānakābhyām nimbūkaphalapānakebhyaḥ
Genitivenimbūkaphalapānakasya nimbūkaphalapānakayoḥ nimbūkaphalapānakānām
Locativenimbūkaphalapānake nimbūkaphalapānakayoḥ nimbūkaphalapānakeṣu

Compound nimbūkaphalapānaka -

Adverb -nimbūkaphalapānakam -nimbūkaphalapānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria