सुबन्तावली ?निम्बूकफलपानक

Roma

नपुंसकम्एकद्विबहु
प्रथमानिम्बूकफलपानकम् निम्बूकफलपानके निम्बूकफलपानकानि
सम्बोधनम्निम्बूकफलपानक निम्बूकफलपानके निम्बूकफलपानकानि
द्वितीयानिम्बूकफलपानकम् निम्बूकफलपानके निम्बूकफलपानकानि
तृतीयानिम्बूकफलपानकेन निम्बूकफलपानकाभ्याम् निम्बूकफलपानकैः
चतुर्थीनिम्बूकफलपानकाय निम्बूकफलपानकाभ्याम् निम्बूकफलपानकेभ्यः
पञ्चमीनिम्बूकफलपानकात् निम्बूकफलपानकाभ्याम् निम्बूकफलपानकेभ्यः
षष्ठीनिम्बूकफलपानकस्य निम्बूकफलपानकयोः निम्बूकफलपानकानाम्
सप्तमीनिम्बूकफलपानके निम्बूकफलपानकयोः निम्बूकफलपानकेषु

समास निम्बूकफलपानक

अव्यय ॰निम्बूकफलपानकम् ॰निम्बूकफलपानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria