Declension table of ?nikṛtaprajña

Deva

MasculineSingularDualPlural
Nominativenikṛtaprajñaḥ nikṛtaprajñau nikṛtaprajñāḥ
Vocativenikṛtaprajña nikṛtaprajñau nikṛtaprajñāḥ
Accusativenikṛtaprajñam nikṛtaprajñau nikṛtaprajñān
Instrumentalnikṛtaprajñena nikṛtaprajñābhyām nikṛtaprajñaiḥ nikṛtaprajñebhiḥ
Dativenikṛtaprajñāya nikṛtaprajñābhyām nikṛtaprajñebhyaḥ
Ablativenikṛtaprajñāt nikṛtaprajñābhyām nikṛtaprajñebhyaḥ
Genitivenikṛtaprajñasya nikṛtaprajñayoḥ nikṛtaprajñānām
Locativenikṛtaprajñe nikṛtaprajñayoḥ nikṛtaprajñeṣu

Compound nikṛtaprajña -

Adverb -nikṛtaprajñam -nikṛtaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria