सुबन्तावली ?निकृतप्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमानिकृतप्रज्ञः निकृतप्रज्ञौ निकृतप्रज्ञाः
सम्बोधनम्निकृतप्रज्ञ निकृतप्रज्ञौ निकृतप्रज्ञाः
द्वितीयानिकृतप्रज्ञम् निकृतप्रज्ञौ निकृतप्रज्ञान्
तृतीयानिकृतप्रज्ञेन निकृतप्रज्ञाभ्याम् निकृतप्रज्ञैः निकृतप्रज्ञेभिः
चतुर्थीनिकृतप्रज्ञाय निकृतप्रज्ञाभ्याम् निकृतप्रज्ञेभ्यः
पञ्चमीनिकृतप्रज्ञात् निकृतप्रज्ञाभ्याम् निकृतप्रज्ञेभ्यः
षष्ठीनिकृतप्रज्ञस्य निकृतप्रज्ञयोः निकृतप्रज्ञानाम्
सप्तमीनिकृतप्रज्ञे निकृतप्रज्ञयोः निकृतप्रज्ञेषु

समास निकृतप्रज्ञ

अव्यय ॰निकृतप्रज्ञम् ॰निकृतप्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria