Declension table of ?nijalābhapūrṇa

Deva

MasculineSingularDualPlural
Nominativenijalābhapūrṇaḥ nijalābhapūrṇau nijalābhapūrṇāḥ
Vocativenijalābhapūrṇa nijalābhapūrṇau nijalābhapūrṇāḥ
Accusativenijalābhapūrṇam nijalābhapūrṇau nijalābhapūrṇān
Instrumentalnijalābhapūrṇena nijalābhapūrṇābhyām nijalābhapūrṇaiḥ nijalābhapūrṇebhiḥ
Dativenijalābhapūrṇāya nijalābhapūrṇābhyām nijalābhapūrṇebhyaḥ
Ablativenijalābhapūrṇāt nijalābhapūrṇābhyām nijalābhapūrṇebhyaḥ
Genitivenijalābhapūrṇasya nijalābhapūrṇayoḥ nijalābhapūrṇānām
Locativenijalābhapūrṇe nijalābhapūrṇayoḥ nijalābhapūrṇeṣu

Compound nijalābhapūrṇa -

Adverb -nijalābhapūrṇam -nijalābhapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria